आम्ला मधुमेहस्य नियन्त्रणे सहायकः

in justshoplife2 months ago

6f8fca96-d880-4487-8d6f-058b6c56a37a.png

आम्ला मधुमेहस्य नियन्त्रणे सहायकः अस्ति, एतेषु ५ प्रकारेषु स्वस्य आहारस्य समावेशं कुर्वन्तु।
मधुमेहः एकः रोगः यस्य चिकित्सा नास्ति किन्तु तस्य नियन्त्रणं कर्तुं शक्यते । शरीरे इन्सुलिनस्य अभावात् अथवा यथायोग्यमात्रायां न मुक्तं भवति इति कारणेन मधुमेहः भवति । तस्य नियन्त्रणे स्वस्थ आहारस्य महत्त्वपूर्णा भूमिका भवति । मधुमेहरोगिणां कृते आम्ला लाभप्रदः भवितुम् अर्हति । आम्ला केषु भिन्नेषु प्रकारेषु भोक्तुं शक्यते इति ज्ञातव्यम्।

Coin Marketplace

STEEM 0.27
TRX 0.11
JST 0.030
BTC 70855.94
ETH 3844.90
USDT 1.00
SBD 3.49