त्वचासम्बद्धाः समस्याः ग्रीष्मकाले भवितुं आरभन्ते ।

in justshoplifelast month

f81e9311-9c1c-463b-a925-482bf998761e.png SELF sorce
त्वचासम्बद्धाः समस्याः ग्रीष्मकाले भवितुं आरभन्ते । एतादृशे सति जनाः अस्मिन् ऋतौ स्वस्य त्वचायाः विशेषपरिचर्यायाः आवश्यकतां अनुभवन्ति । चर्मरोगविशेषज्ञस्य डॉ. अखिलशाहस्य मते अस्मिन् ऋतौ कांटेदारतापः, त्वचायाः दाहः, शिरसि खुजली, कवकसंक्रमणं इत्यादयः समस्याः भवितुं आरभन्ते। अधिकांशत्वक्-केश-सम्बद्धानां समस्यानां कारणं स्वेदः भवति । ग्रीष्मकाले सूर्यप्रकाशात् त्वक् रक्षितव्या । अस्य कृते यदा कदापि सूर्ये गृहात् बहिः गच्छन्ति तदा सूर्यरक्षालोशनस्य उपयोगं कुर्वन्तु । यदि दीर्घकालं वा बहुधा वा सूर्ये बहिः गन्तव्यं भवति तर्हि सार्धद्वयतः त्रयः घण्टाः यावत् तत् प्रयोजयन्तु । एतेन सह केवलं पूर्णास्तीनवस्त्रं धारयित्वा बहिः गच्छन्तु।

Coin Marketplace

STEEM 0.28
TRX 0.11
JST 0.031
BTC 69125.27
ETH 3788.62
USDT 1.00
SBD 3.61