अन्धकारः चर्मपक्षस्य ताडनेन सह स्पन्दते यथा शीतलं भूमिगतवायुः

in justshoplifelast month

99f3b647-dce7-4b83-a559-c6bf786c6fd0.png

SELF sorce
अन्धकारः चर्मपक्षस्य ताडनेन सह स्पन्दते यथा शीतलं भूमिगतवायुः प्रवहति, चतुर्थांशलक्षं चमगादड़ाः उड्डीयन्ते, अनन्तप्रतीते पट्टिकायां परितः वृक्षान् पारं कुर्वन्ति – पूर्वीयसंयुक्तराज्ये ग्रीष्मकाले चमगादड़ाः।

"२०१० तमे वर्षे अहं चिन्तितवान् यत् अहं पुनः कदापि एतत् दृश्यं न पश्यामि" इति टेनेसीनगरस्य द नेचर कन्जर्वन्सी इत्यस्य गुहा-कार्स्ट्-कार्यक्रमनिर्देशकः कोरी होलिडे वदति । "मया चिन्तितम् यत् अहं ग्रे-बल्लाभिः सह कृतः अस्मि, अहं मम बालकान् तेषां विषये वक्ष्यामि।" तेषां भयम् आसीत् यत् श्वेत-नासिका-सिण्ड्रोम-इत्यस्य कवक-रोगस्य प्रभावः आसीत्, यः २००६ तमे वर्षे न्यूयॉर्क-नगरे शीतनिद्रां कुर्वन्तः चमगादड़ान् मारयितुं आरब्धवान्, ततः शीघ्रमेव सम्पूर्णे उत्तर-अमेरिका-देशे अनिवारणीय-अश्रुपातं आरब्धवान्

संघीयरूपेण विलुप्तप्रायः ग्रे-चमगादड़ः, वर्षपर्यन्तं गुहानिवसन्तः स्तनधारयः ये विशालेषु उपनिवेशेषु समागच्छन्ति, तेषां उच्चजोखिमः दृश्यते, यत्र टेनेसी-नगरस्य अधिकांशजनसंख्या शीतनिद्रायाः कृते केवलं चतुर्णां गुहानां उपरि अवलम्बते

श्वेत-नासिका-लक्षणं चमगादड़ानां मुखयोः पक्षयोः च अवशिष्टेभ्यः श्वेत-अवशेषेभ्यः अस्य नामकरणं कृतवान्, परन्तु एतत् घातकं यतः एतत् शिशिर-शीतनिद्रायाः समये बल्लान् जागरयति – यदा प्रत्येकं कैलोरी गण्यते

अमेरिकीमत्स्यवन्यजीवसेवायाः चमगादड़जीवविज्ञानी पीट् पटाविना वदति यत्, "चमगादड़ाः प्रकृतेः परमलेखाकाराः सन्ति । "ते प्रत्येकं ऊर्जाव्ययं लाभं च मापयन्ति, शिशिरस्य माध्यमेन तत् करणं च तेषां कृते सर्वदा सुकुमारं सन्तुलनं भवति।"

Coin Marketplace

STEEM 0.28
TRX 0.11
JST 0.031
BTC 69236.16
ETH 3848.39
USDT 1.00
SBD 3.66